सामग्री पर जाएँ

पोरबन्दर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
छापने योग्य संस्करण अब समर्थित नहीं है और इसे रेंडर करने में त्रुटियाँ आ सकती हैं। कृपया अपने ब्राउज़र के बुकमार्क्स अपडेट करें और ब्राउज़र में छापने के डिफ़ॉल्ट विकल्पों का इस्तेमाल करें।
पोरबन्दर

પોરબંદર
नगरम्
skyline view with buildings and trees
२००७ तमे वर्षे स्वीकृतं पोरबन्दरस्य विहङ्गमदृश्यम्
Country भारतम्
State गुजरातम्
District पोरबन्दर
Elevation
१ m
Population
 (2001)
 • Total १,३३,०८३
Languages
 • Official गुजराती · हिन्दी · आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
PIN
360575
Website www.porbandarcity.info
गीतामन्दिरे गान्धिप्रतिमा

गुजरातराज्ये किञ्चन मण्डलम् अस्ति पोरबन्दरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति पोरबन्दर (गुजराती: પોરબંદર, आङ्ग्ल: Porbandar) इतीदं नगरम् । समग्रे भारतदेशे पोरबन्दर् प्रसिद्धम् अस्ति । एतत् राष्ट्रपिता इति ख्यातस्य महात्मगान्धिनः जन्मस्थलम् अस्ति | पूर्वकाले एतत् नगरं सुदामपुरी इति ख्यातम् आसीत् । अत्रैव श्रीकृष्णः स्वबाल्यमित्रेण सुदाम्ना मिलितवान् इति पुराणेषु उल्लेखः अस्ति । कीर्तिमन्दिरम् इति ७९ पादोन्नतं महात्मागान्धीमहोदयस्य स्मरणार्थं भव्यमन्दिरं निर्मितम् अस्ति । भारतस्य प्रथमप्रधानमन्त्रिणः नेहरुमहोदयस्य स्मरणार्थम् अत्र ग्रहावलोकनस्थानं ‘नेहरुतारालयः’ ‘स्थापितः अस्ति । सर्वाणि भवनानि श्वेतरुपाणि इति कारणात् नगरं श्वेतनगरम् इति वदन्ति ।

वाहनमार्गः

द्वारका-वेरावलयोः मध्ये एतदस्ति ।

धूमशकटमार्गः

अहमदाबाद्-पोरबन्दरमार्गे अन्तिमनिस्थानम् । ‘कीर्ति एक्स्प्रेस्’ धूमशकटयानस्य नाम अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=पोरबन्दर&oldid=333250" इत्यस्माद् प्रतिप्राप्तम्